sa.wikipedia.org

ग्रेगोरी-कालगणना - विकिपीडिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


ग्रेगोरी-कालगणना (अपि प्रोक्ता पाश्चात्त्य-कालगणना, अथवा ख्रिष्टीय-कालगणना) त्वेका आन्तर्राष्ट्रिक-रूपेण प्रयुक्ता कालगणना-पद्धतिः अस्ति।[][][] एषा तु ग्रेगोरी त्रयोदशः इति ख्रीष्टीयपितृकेन (Pope) प्रवर्तिता आसीत्, तस्य च नाम्नि नामिता।

  1. Introduction to Calendars Archived २०११-१०-१९ at the Wayback Machine. United States Naval Observatory. Retrieved 15 January 2009.
  2. Calendars Archived २००४-०४-०१ at the Wayback Machine by L. E. Doggett. Section 2.
  3. The international standard for the representation of dates and times ISO 8601 uses the Gregorian calendar. Section 3.2.1.