कुपित - विकिशब्दकोशः
![](https://upload.wikimedia.org/wikipedia/commons/thumb/d/d9/Attention_yellow.png/20px-Attention_yellow.png)
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।
कुपित¦ mfn. (-तः-ता-तं) Incensed, angry, offended. E. कुप् to be angry, क्त aff.
![](https://upload.wikimedia.org/wikipedia/commons/thumb/d/d9/Attention_yellow.png/20px-Attention_yellow.png)
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।
कुपित [kupita], a. Provoked, offended, angry. -Comp. -वायुः aggravated flatulence, hypochondria.
![](https://upload.wikimedia.org/wikipedia/commons/thumb/d/d9/Attention_yellow.png/20px-Attention_yellow.png)
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।
कुपित mfn. provoked , incensed , offended , angry.