Bhagavata Purana [sanskrit]: Chapter 1
- ️www.wisdomlib.org
- ️Fri Feb 02 2024
[English text for this chapter is available]
śrīmadbhāgavatamāhātmyamprathamo'dhyāyaḥ |
nāradasanakādisamāgamaḥ nāradakartṛkaṃ bhaktijñānavairāgya vṛttāntanivedanaṃ ca |
saccidānandarūpāya viśvotpattyādihetave |
tāpatrayavināśāya śrīkṛṣṇāya vayaṃ numaḥ || 1 ||
[Analyze grammar]
yaṃ pravrajantamanupetyamapetakṛtyaṃ |
dvaipāyano virahakātara ājuhāva |
putreti tanmayatayā taravo'bhineduḥ |
taṃ sarvabhūtahṛdayaṃ munimānato'smi || 2 ||
[Analyze grammar]
naimiṣe sūtaṃ āsīnaṃ abhivādya mahāmatim |
kathāmṛta rasāsvāda kuśalaḥ śaunako'bravīt || 3 ||
[Analyze grammar]
śaunaka uvāca |
ajñānadhvāntavidhvaṃsa koṭisūryasamaprabha |
sūtākhyāhi kathāsāraṃ mama karṇarasāyanam || 4 ||
[Analyze grammar]
bhaktijñānavirāgāpto viveko vardhate mahān |
māyāmohanirāsaśca vaiṣṇavaiḥ kriyate katham || 5 ||
[Analyze grammar]
iha ghore kalau prāyo jīvaścāsuratāṃ gataḥ |
kleśākrāntasya tasyaiva śodhane kiṃ parāyaṇam || 6 ||
[Analyze grammar]
śreyasāṃ yad bhavet śreyaḥ pāvanānāṃ ca pāvanam |
kṛṣṇaprāptikaraṃ śaśvat sādhanaṃ tadvadādhunā || 7 ||
[Analyze grammar]
cintāmaṇirlokasukhaṃ suradruḥ svargasaṃpadam |
prayacchati guruḥ prīto vaikuṇṭhaṃ yogidurlabham || 8 ||
[Analyze grammar]
sūta uvāca |
prītiḥ śaunaka citte te hyato vacmi vicārya ca |
sarvasiddhānta niṣpannaṃ saṃsarabhayanāśanam || 9 ||
[Analyze grammar]
bhaktyoghavardhanaṃ yacca kṛṣṇasaṃtoṣahetukam |
tadahaṃ te'bhidhāsyāmi sāvadhānatayā śrṛṇu || 10 ||
[Analyze grammar]
kālavyālamukhāgrāsa trāsanirṇāśahetave |
śrīmadbhāgavataṃ śāstraṃ kalau kīreṇa bhāṣitam || 11 ||
[Analyze grammar]
etasmād aparaṃ kiṃcid manaḥśuddhyai na vidyate |
janmāntare bhavet puṇyaṃ tadā bhāgavataṃ labhet || 12 ||
[Analyze grammar]
parīkṣite kathāṃ vaktuṃ sabhāyāṃ saṃsthite śuke |
sudhākuṃbhaṃ gṛhītvaiva devāstatra samāgaman || 13 ||
[Analyze grammar]
śukaṃ natvāvadan sarve svakāryakuśalāḥ surāḥ |
kathāsudhāṃ prayacchasva gṛhītvaiva sudhāṃ imām || 14 ||
[Analyze grammar]
evaṃ vinimaye jāte sudhā rājñā prapīyatām |
prapāsyāmo vayaṃ sarve śrīmadbhāgavatāmṛtam || 15 ||
[Analyze grammar]
kva sudhā kva kathā loke kva kācaḥ kva maṇirmahān |
brahmarāto vicāryaivaṃ tadā devāñjahāsa ha || 16 ||
[Analyze grammar]
abhaktān tāṃśca vijñāya na dadau sa kathāmṛtam |
śrīmadbhāgavatī vārtā surāṇāṃ api durlabhā || 17 ||
[Analyze grammar]
rājño mokṣaṃ tathā vīkṣya purā dhātāpi vismitaḥ |
satyaloka tulāṃ baddhvā tolayat sādhanānyajaḥ || 18 ||
[Analyze grammar]
laghūnyanyāni jātāni gauraveṇa idaṃ mahat |
tadā ṛṣigaṇāḥ sarve vismayaṃ paramaṃ yayuḥ || 19 ||
[Analyze grammar]
menire bhagavadrūpaṃ śāstraṃ bhāgavataṃ kalau |
paṭhanāt śravaṇāt sadyo vaikuṇṭhaphaladāyakam || 20 ||
[Analyze grammar]
saptāhena śrutaṃ caitat sarvathā muktidāyakam |
sanakādyaiḥ purā proktaṃ nāradāya dayāparaiḥ || 21 ||
[Analyze grammar]
yadyapi brahmasaṃbaṃdhāt śrutametat surarṣiṇā |
saptāhaśravaṇavidhiḥ kumāraistasya bhāṣitaḥ || 22 ||
[Analyze grammar]
śaunaka uvāca |
lokavigrahamuktasya nāradasyāsthirasya ca |
vidhiśrave kutaḥ prītiḥ saṃyogaḥ kutra taiḥ saha || 23 ||
[Analyze grammar]
sūta uvāca |
atra te kīrtayiṣyāmi bhaktiyuktaṃ kathānakam |
śukena mama yatproktaṃ rahaḥ śiṣyaṃ vicārya ca || 24 ||
[Analyze grammar]
ekadā hi viśālāyāṃ catvāra ṛṣayo'malāḥ |
satsaṅgārthaṃ samāyātā dadṛśustatra nāradam || 25 ||
[Analyze grammar]
kumārāḥ ūcuḥ |
kathaṃ brahman dīnamukhaṃ kutaścintāturo bhavān |
tvaritaṃ gamyate kutra kutaścāgamanaṃ tava || 26 ||
[Analyze grammar]
idānīṃ śūnyacitto'si gatavitto yathā janaḥ |
tavedaṃ muktasaṅgasya nocitaṃ vada kāraṇam || 27 ||
[Analyze grammar]
nārada uvāca |
ahaṃ tu pṛthivīṃ yāto jñātvā sarvottamamiti |
puṣkaraṃ ca prayāgaṃ ca kāśīṃ godāvarīṃ tathā || 28 ||
[Analyze grammar]
harikṣetraṃ kurukṣetraṃ śrīraṅgaṃ setubandhanam |
evamādiṣu tīrtheṣu bhramamāṇa itastataḥ || 29 ||
[Analyze grammar]
nāpaśyaṃ kutracit śarma manassaṃtoṣakārakam |
kalinādharmamitreṇa dhareyaṃ bādhitādhunā || 30 ||
[Analyze grammar]
satyaṃ nāsti tapaḥ śaucaṃ dayā dānaṃ na vidyate |
udaraṃbhariṇo jīvā varākāḥ kūṭabhāṣiṇaḥ || 31 ||
[Analyze grammar]
mandāḥ sumandamatayo mandabhāgyā hi upadrutāḥ |
pākhaṇḍaniratāḥ saṃto viraktāḥ saparigrahāḥ || 32 ||
[Analyze grammar]
taruṇīprabhutā gehe śyālako buddhidāyakaḥ |
kanyāvikrayiṇo lobhād daṃpatīnāṃ ca kalkanam || 33 ||
[Analyze grammar]
āśramā yavanai ruddhāḥ tīrthāni saritastathā |
devatāyatanānyatra duṣṭaiḥ naṣṭāni bhūriśaḥ || 34 ||
[Analyze grammar]
na yogī naiva siddho vā na jñānī satkriyo naraḥ |
kalidāvānalenādya sādhanaṃ bhasmatāṃ gatam || 35 ||
[Analyze grammar]
aṭṭaśūlā janapadāḥ śivaśūlā dvijātayaḥ |
kāminyaḥ keśaśūlinyaḥ saṃbhavanti kalau iha || 36 ||
[Analyze grammar]
evaṃ paśyan kalerdoṣān paryaṭan avanīṃ aham |
yāmunaṃ taṭamāpanno yatra līlā harerabhūt || 37 ||
[Analyze grammar]
tatrāścaryaṃ mayā dṛṣṭaṃ śrūyatāṃ tanmunīśvarāḥ |
ekā tu taruṇī tatra niṣaṇṇā khinnamānasā || 38 ||
[Analyze grammar]
vṛddhau dvau patitau pārśve niḥśvasantau acetanau |
śuśrūṣantī prabodhantī rudatī ca tayoḥ puraḥ || 39 ||
[Analyze grammar]
daśadikṣu nirīkṣantī rakṣitāraṃ nijaṃ vapuḥ |
vījyamānā śatastrībhiḥ bodhyamānā muhurmuhuḥ || 40 ||
[Analyze grammar]
dṛṣṭvā durād gataḥ so'haṃ kautukena tadantikam |
māṃ dṛṣṭvā cotthitā bālā vihvalā cābravīd vacaḥ || 41 ||
[Analyze grammar]
bālovāca |
bho bhoḥ sādho kṣaṇaṃ tiṣṭha maccintāmapi nāśaya |
darśanaṃ tava lokasya sarvathāghaharaṃ param || 42 ||
[Analyze grammar]
bahudhā tava vākyena duḥkhaśāntirbhaviṣyati |
yadā bhāgyaṃ bhaved bhūri bhavato darśanaṃ tadā || 43 ||
[Analyze grammar]
nārada uvāca |
kāsi tvaṃ kau imau cemā nāryaḥ kāḥ padmalocanāḥ |
vada devi savistāraṃ svasya duḥkhasya kāraṇam || 44 ||
[Analyze grammar]
bālovāca |
ahaṃ bhaktiriti khyātā imau me tanayau matau |
jñānavairāgya nāmānau kālayogena jarjarau || 45 ||
[Analyze grammar]
gaṅgādyā smaritaścemā matsevārthaṃ samāgatāḥ |
tathāpi na ca me śreyaḥ sevitāyāḥ surairapi || 46 ||
[Analyze grammar]
idānīṃ śruṇu madvārtāṃ sacittastvaṃ tapodhana |
vārtā me vitatāpyasti tāṃ śrutvā sukhamāvaha || 47 ||
[Analyze grammar]
utpannā draviḍe sāhaṃ vṛddhiṃ karnāṭake gatā |
kvacit kvacit mahārāṣṭre gurjare jīrṇatāṃ gatā || 48 ||
[Analyze grammar]
tatra ghora kaleryogāt pākhaṇḍaiḥ khaṇḍitāṅgakā |
durbalāhaṃ ciraṃ yātā putrābhyāṃ saha mandatām || 49 ||
[Analyze grammar]
vṛndāvanaṃ punaḥ prāpya navīneva surūpiṇī |
jātāhaṃ uvatī samyak śreṣṭharūpā tu sāṃpratam || 50 ||
[Analyze grammar]
imau tu śayitau atra sutau me kliśyataḥ śramāt |
idaṃ sthānaṃ parityajya videśaṃ gamyate mayā || 51 ||
[Analyze grammar]
jaraṭhatvaṃ samāyātau tena duḥkhena duḥkhitā |
sāhaṃ tu taruṇī kasmāt sutau vṛddhau imau kutaḥ || 52 ||
[Analyze grammar]
trayāṇāṃ sahacāritvāt vaiparītyaṃ kutaḥ sthitam |
ghaṭate jaraṭhā mātā taruṇau tanayau iti || 53 ||
[Analyze grammar]
ataḥ śocāmi cātmānaṃ vismayāviṣṭamānasā |
vada yoganidhe dhīman kāraṇaṃ cātra kiṃ bhavet || 54 ||
[Analyze grammar]
nārada uvāca |
jñānenātmani paśyāmi sarvaṃ etat tavānaghe |
na viṣādaḥ tvayā kāryo hariḥ śaṃ te kariṣyati || 55 ||
[Analyze grammar]
sūta uvāca |
kṣaṇamātreṇa tajjñātvā vākyaṃ ūce munīśvaraḥ || 56 ||
[Analyze grammar]
nārada uvāca |
śruṇuṣvavahitā bāle yogo'yaṃ dāruṇā kaliḥ |
tena luptaḥ sadācāro yogamārgaḥ tapāṃsi ca || 57 ||
[Analyze grammar]
janā aghāsurāyante śāṭhyaduṣkarmakāriṇaḥ |
iha santo viṣīdanti prahṛṣyanti hi asādhavaḥ |
dhatte dhairyaṃ tu yo dhīmān sa dhīraḥ paṇḍito'thavā || 58 ||
[Analyze grammar]
aspṛśyān avalokyeyaṃ śeṣabhārakarī dharā |
varṣe varṣe kramāt jātā maṃgalaṃ nāpi dṛśyate || 59 ||
[Analyze grammar]
na tvāmapi sutaiḥ sākaṃ ko'pi paśyati sāṃpratam |
upekṣitānurāgāndhaiḥ jarjaratvena saṃsthitā || 60 ||
[Analyze grammar]
vṛndāvanasya saṃyogāt punastvaṃ taruṇī navā |
dhanyaṃ vṛndāvanaṃ tena bhaktiḥ nṛtyati yatra ca || 61 ||
[Analyze grammar]
atremau grāhakābhāvāt na jarāmapi muñcataḥ |
kiñcit ātmasukheneha prasuptiḥ manyate'nayoḥ || 62 ||
[Analyze grammar]
bhaktiruvāca |
kathaṃ parīkṣitā rājñā sthāpito hyaśuciḥ kaliḥ |
pravṛtte tu kalau sarvasāraḥ kutra gato mahān || 63 ||
[Analyze grammar]
karuṇāpareṇa hariṇāpi adharma kathamīkṣyate |
imaṃ me saṃśayaṃ chindhi tvadvācā sukhitāsmyaham || 64 ||
[Analyze grammar]
nārada uvāca |
yadi pṛṣṭastvayā bāle premataḥ śravaṇaṃ kuru |
sarvaṃ vakṣyāmi te bhadre kaśmalaṃ te gamiṣyati || 65 ||
[Analyze grammar]
yadā mukundo bhagavān kṣmāṃ tyaktvā svapadaṃ gataḥ |
taddināt kalirāyātaḥ sarvasādhanabādhakaḥ || 66 ||
[Analyze grammar]
dṛṣṭo digvijaye rājñā dīnavat śaraṇaṃ gataḥ |
na mayā māraṇīyo'yaṃ sāraṃga iva sarabhuk || 67 ||
[Analyze grammar]
yatphalaṃ nāsti tapasā na yogena samādhinā |
tatphalaṃ labhate samyak kalau keśavakīrtanāt || 68 ||
[Analyze grammar]
ekākāraṃ kaliṃ dṛṣṭvā sāravatsāranīrasam |
viṣṇurātaḥ sthāpitavān kalijānāṃ sukhāya ca || 69 ||
[Analyze grammar]
kukarmācaranātsāraḥ sarvato nirgato'dhunā |
padārthāḥ saṃsthitā bhūmau bījahīnāstuṣā yathā || 70 ||
[Analyze grammar]
viprairbhāgavatī vārtā gehe gehe jane jane |
kāritā kaṇalobhena kathāsārastato gataḥ || 71 ||
[Analyze grammar]
atyugrabhūrikarmāṇo nāstikā rauravā janāḥ |
te'pi tiṣṭhanti tīrtheṣu tīrthasārastato gataḥ || 72 ||
[Analyze grammar]
kāmakrodha mahālobha tṛṣṇāvyākulacetasaḥ |
te'pi tiṣṭhanti tapasi tapaḥsārastato gataḥ || 73 ||
[Analyze grammar]
manasaścājayāt lobhād daṃbhāt pākhaṇḍasaṃśrayāt |
śāstrān abhyasanāccaiva dhyānayogaphalaṃ gatam || 74 ||
[Analyze grammar]
paṇḍitāstu kalatreṇa ramante mahiṣā iva |
putrasyotpādane dakṣā adakṣā muktisādhane || 75 ||
[Analyze grammar]
na hi vaiṣṇavatā kutra saṃpradāyapuraḥsarā |
evaṃ pralayatāṃ prāpto vastusāraḥ sthale sthale || 76 ||
[Analyze grammar]
ayaṃ tu yugadharmo hi vartate kasya dūṣaṇam |
atastu puṇḍarīkākṣaḥ sahate nikaṭe sthitaḥ || 77 ||
[Analyze grammar]
sūta uvāca |
iti tadvacanaṃ śrutvā vismayaṃ paramaṃ gatā |
bhaktirūce vaco bhūyaḥ śrūyatāṃ tacca śaunaka || 78 ||
[Analyze grammar]
bhaktiruvāca |
surarṣe tvaṃ hi dhanyo'si madbhāgyena samāgataḥ |
sādhūnāṃ darśanaṃ loke sarvasiddhikaraṃ param || 79 ||
[Analyze grammar]
jayati jayati māyāṃ yasya kāyādhavaste |
vacanaracanamekaṃ kevalaṃ cākalayya |
dhruvapadamapi yāto yatkṛpāto dhruvo'yaṃ |
sakalakuśalapātraṃ brahmaputraṃ natāsmi || 80 ||
[Analyze grammar]
iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye |
bhaktināradasamāgamo nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]